👨‍💼 CUSTOMER CARE NO +918468865271

⭐ TOP RATED SELLER ON AMAZON, FLIPKART, EBAY & WALMART

🏆 TRUSTED FOR 10+ YEARS

  • From India to the World — Discover Our Global Stores

🚚 Extra 10% + Free Shipping? Yes, Please!

Shop above ₹5000 and save 10% instantly—on us!

THANKYOU10

वित्त विचार: Money Matters in Astrology

Sale price Rs.297.50 Regular price Rs.350.00
Tax included


Genuine Products Guarantee

We guarantee 100% genuine products, and if proven otherwise, we will compensate you with 10 times the product's cost.

Delivery and Shipping

Products are generally ready for dispatch within 1 day and typically reach you in 3 to 5 days.

Get 100% refund on non-delivery or defects

On Prepaid Orders

Book Detail:

  • Author: Mridula Trivedi, T. P. Trivedi

  • Brand: Alpha Publications

  • Binding: Paperback

  • Number of Pages: 527

  • Languages: Hindi

  • ISBN: 9788192120850

  • Package Dimensions: 21.5 cm x 14 cm

  • Weight: 670 gm

  • Details: [Book Details]

    Book Description

    ग्रन्थ-परिचय

    वित्तार्जन,वित्त संचय तथा वित्त वृद्धि के विविध विधानके अन्यासअलौकिक शोध सिद्धान्तों से आलोकित ग्रहयोगों तथा उपयुक्त उदाहरणों से अलंकृतआचार्यानुमोदित शास्त्र संदर्भित ग्रन्थ 'वित्त विचारसमस्त प्रबुद्ध पाठकोंज्योतिष प्रेमियों के अभिज्ञान के विस्तार तथा हितार्थ कंचन सदृश है।'वित्त विचार की सम्रग सारगर्भित संपुष्ट तथा सर्वभाँति समृद्ध साम्रगी को अग्रांकित चार अध्यायों में संयोजित संकलित किया गया है--सिन्धुसुतासुधाकर सहोदरालक्ष्मी विपुल वित्तार्जन एवं विंशोत्तरी दशा दिग्दर्शन।

    विपुल वित्तार्जन एवं विंशोत्तरी दशा दिग्दर्शन शीर्षांकित अध्याय इस कृति का वैशिष्ट्य है जिसमें विंशोत्तरी दशा के दुर्लभ रहस्यों और सूक्ष्म तिा सत्य भविष्य कथन के बहुपरीक्षितप्रतिष्ठित,प्रशंसितप्रसिद्ध परमोपयोगी सिद्धान्तों का विवेचन किया गया है। अन्य अध्यायों में वित्त सम्बन्धी ग्रहयोगों के अतिरिक्त भाग्य वृद्धि और वित्तार्जन के आधारभूत सत्य को जिज्ञासु पाठकों के समक्ष देश के विख्यातज्योतिष शास्त्र के मर्मज्ञ तथा सत्तर से भी अधिक वृहद् शोध प्रबन्धों के रचनाकार श्रीमती मृदुला त्रिवेदी एवं श्री टीपी त्रिवेदी ने सर्वजन हितार्थ प्रस्तुत किया है।

    'वित्त विचारवित्तार्जन वित्तोद्गम वित्त वृद्धि वित्त संचयविपुल वित्त विस्तार के विविध विधानों से संपुष्ट सर्वाधिक प्रामाणिक शोध प्रबन्ध हैजो वित्त सम्बन्धी समस्त संत्रास को महकते मधुमास में रूपांतरित कर देने वाला सुधा कलश है एवं समस्त ज्योतिष प्रेमियों के लिए पठनीयअनुकरणीय एवं संग्रहणीय है।

    संक्षिप्त परिचय

    श्रीमती मृदुला त्रिवेदी देश की प्रथम पक्ति के ज्योतिषशास्त्र के अध्येताओं एवं शोधकर्ताओ में प्रशंसित एवं चर्चित हैं। उन्होंने ज्योतिष ज्ञान के असीम सागर के जटिल गर्भ में प्रतिष्ठित अनेक अनमोल रत्न अन्वेषित करउन्हें वर्तमान मानवीय संदर्भो के अनुरूप संस्कारित तथा विभिन्न धरातलों पर उन्हें परीक्षित और प्रमाणित करने के पश्चात जिज्ञासु छात्रों के समक्ष प्रस्तुत करने का सशक्त प्रयास तथा परिश्रम किया हैजिसके परिणामस्वरूप उन्होंने देशव्यापी विभिन्न प्रतिष्ठित एवं प्रसिद्ध पत्र-पत्रिकाओ मे प्रकाशित शोधपरक लेखो के अतिरिक्त से भी अधिक वृहद शोध प्रबन्धों की सरचना कीजिन्हें अन्तर्राष्ट्रीय स्तर पर प्रसिद्धिप्रशंसाअभिशंसा कीर्ति और यश उपलव्य हुआ है जिनके अन्यान्य परिवर्द्धित सस्करणउनकी लोकप्रियता और विषयवस्तु की सारगर्भिता का प्रमाण हैं।

    ज्योतिर्विद श्रीमती मृदुला त्रिवेदी देश के अनेक संस्थानो द्वारा प्रशंसित और सम्मानित हुई हैं जिन्हें 'वर्ल्ड डेवलपमेन्ट पार्लियामेन्टद्वारा 'डाक्टर ऑफ एस्ट्रोलॉजीतथा प्लेनेट्स एण्ड फोरकास्ट द्वारा देश के सर्वश्रेष्ठ ज्योतिर्विदतथा 'सर्वश्रेष्ठ लेखकका पुरस्कार एवं 'ज्योतिष महर्षिकी उपाधि आदि प्राप्त हुए हैं  'अध्यात्म एवं ज्योतिष शोध सस्थानलखनऊतथा ' टाइम्स ऑफ एस्ट्रोलॉजीदिल्लीद्वारा उन्हे विविध अवसरो पर ज्योतिष पाराशरज्योतिष वेदव्यास ज्योतिष वराहमिहिरज्योतिष मार्तण्डज्योतिष भूषणभाग्य विद्ममणि ज्योतिर्विद्यावारिधि ज्योतिष बृहस्पतिज्योतिष भानु एवं ज्योतिष ब्रह्मर्षि ऐसी अन्यान्य अप्रतिम मानक उपाधियों से अलकृत किया गया है 

    श्रीमती मृदुला त्रिवेदीलखनऊ विश्वविद्यालय की परास्नातक हैं तथा विगत 40 वर्षों से अनवरत ज्योतिष विज्ञान तथा मंत्रशास्त्र के उत्थान तथा अनुसधान मे सलग्न हैं। भारतवर्ष के साथ-साथ विश्व के विभिन्न देशों के निवासी उनसे समय-समय पर ज्योतिषीय परामर्श प्राप्त करते रहते हैं। श्रीमती मृदुला त्रिवेदी को ज्योतिष विज्ञान की शोध संदर्भित मौन साधिका एवं ज्योतिष ज्ञान के प्रति सरस्वत संकल्प से संयुत्तसमर्पित ज्योतिर्विद के रूप में प्रकाशित किया गया है और वह अनेक पत्र-पत्रिकाओं में सह-संपादिका के रूप मे कार्यरत रही हैं।

    संक्षिप्त परिचय

    श्री.टी.पी त्रिवेदी ने बनारस हिन्दू विश्वविद्यालय से बी एससीके उपरान्त इजीनियरिंग की शिक्षा ग्रहण की एवं जीवनयापन हेतु उत्तर प्रदेश राज्य विद्युत परिषद मे सिविल इंजीनियर के पद पर कार्यरत होने के साथ-साथ आध्यात्मिक चेतना की जागृति तथा ज्योतिष और मंत्रशास्त्र के गहन अध्ययनअनुभव और अनुसंधान को ही अपने जीवन का लक्ष्य माना तथा इस समर्पित साधना के फलस्वरूप विगत 40 वर्षों में उन्होंने 460 से अधिक शोधपरक लेखों और 80 शोध प्रबन्धों की संरचना कर ज्योतिष शास्त्र के अक्षुण्ण कोष को अधिक समृद्ध करने का श्रेय अर्जित किया है और देश-विदेश के जनमानस मे अपने पथीकृत कृतित्व से इस मानवीय विषय के प्रति विश्वास और आस्था का निरन्तर विस्तार और प्रसार किया है।

    ज्योतिष विज्ञान की लोकप्रियता सार्वभौमिकता सारगर्भिता और अपार उपयोगिता के विकास के उद्देश्य से हिन्दुस्तान टाईम्स मे दो वर्षो से भी अधिक समय तक प्रति सप्ताह ज्योतिष पर उनकी लेख-सुखला प्रकाशित होती रही  उनकी यशोकीर्ति के कुछ उदाहरण हैं-देश के सर्वश्रेष्ठ ज्योतिर्विद और सर्वश्रेष्ठ लेखक का सम्मान एवं पुरस्कार वर्ष 2007, प्लेनेट्स एण्ड फोरकास्ट तथा भाग्यलिपि उडीसा द्वारा 'कान्ति बनर्जी सम्मानवर्ष 2007, महाकवि गोपालदास नीरज फाउण्डेशन ट्रस्टआगरा के डॉ. मनोरमा शर्मा ज्योतिष पुरस्कारसे उन्हे देश के सर्वश्रेष्ठ ज्योतिषी के पुरस्कार-2009 से सम्मानित किया गया। ' टाइम्स ऑफ एस्ट्रोलॉजी' तथा अध्यात्म एवं ज्योतिष शोध संस्थान द्वारा प्रदत्त ज्योतिष पाराशरज्योतिष वेदव्यासज्योतिष वाराहमिहिरज्योतिष मार्तण्डज्योतिष भूषणभाग्यविद्यमणिज्योतिर्विद्यावारिधि ज्योतिष बृहस्पतिज्योतिष भानु एवं ज्योतिष ब्रह्मर्षि आदि मानक उपाधियों से समय-समय पर विभूषित होने वाले श्री त्रिवेदीसम्प्रति अपने अध्ययनअनुभव एवं अनुसंधानपरक अनुभूतियों को अन्यान्य शोध प्रबन्धों के प्रारूप में समायोजित सन्निहित करके देश-विदेश के प्रबुद्ध पाठकोंज्योतिष विज्ञान के रूचिकर छात्रोजिज्ञासुओं और उत्सुक आगन्तुकों के प्रेरक और पथ-प्रदर्शक के रूप मे प्रशंसित और प्रतिष्ठित हैं  विश्व के विभिन्न देशो के निवासी उनसे समय-समय पर ज्योतिषीय परामर्श प्राप्त करते रहते हैं।

    पुरोवाक्

    पाण्डित्य शोभते नैव  शोभन्ते गुणा नरे 

    शीलत्वं नैव शोभते महालक्ष्मी त्वया बिना ।।

    तावद् विराजते रूपं तावच्छीलं विराजते 

    तावद् गुणा नराणां  यावल्लक्ष्मीप्रसीदति ।।

    लक्ष्मी के अभाव में पाण्डित्य गुण तथा शील युक्त व्यक्ति भी प्रभावरहित एवं आभाविहीन हो जाते हैं। लक्ष्मी की कृपा होने पर ही व्यक्तियों में रूप शील और गुण विद्यमान होते हैं। जिनसे लक्ष्मी प्रसन्न होती हैंवे समस्त पापों से मुक्त होकर राजा द्वारा एवं समाज में पूजनीय और प्रशंसनीय होते हैं।

    'वित्त विचारकी सम्यक् संसिद्धि ही समृद्धि है जिसकी वृद्धि का सुरभित सेतु समय की सत्ता और सौभाग्य के समीकरण का सशक्त सिद्धान्त है  सौभाग्य की सबलतासम्पन्नता की प्रबलतासम्पदा की सहजतासम्मान की गहनतासम्पत्ति की विशालता तथा वृत्ति के वृत्त के विस्तार के विभिन्न विधान की समृद्धि ही 'वित्त विचारशीर्षाकित इस कृति में प्रवाहित होने वाला मधुर पंचामृत है।

    गत विगत आगत से सर्वभाँति संबद्ध सुख समृद्धि संतोष से संयुक्त समुष्टउत्कृष्ट उज्ज्वल प्रकाश की प्रगतिशील रश्मियों से प्रारूपित महकतीमुस्करातीमन्दाकिनी के मधुर स्वर से प्रतिध्वनित होता हुआ स्वर्णिम जीवन पथ के सुगन्ध युक्त संगीत का सृजन ही समृद्धि की सृष्टि का आधार स्तम्भ है जिसकी पृष्ठभूमि की संरचना पूर्वजन्म के अर्जितसंचितसंयोजित पूर्व पुण्य फल पर प्रतिष्ठित है जिसे वर्तमान जन्म में अर्जित पुण्य प्रताप से परिवर्द्धितपरिमार्जितपरिवर्तित एवं पूर्णतसुनियोजित किया जा सकना संभव है और यही समृद्धि का आधारभूत सत्य और सिद्धान्त है।

    सात्विक संतों के अतिरिक्त संभवतवित्तसमाज के सभी स्तर के सदस्यों की सबलतम आकांक्षा होती है। गुणवानदार्शनिकवैज्ञानिकशिक्षकविधिवेत्ताव्यवसायीउद्योगपति,चिकित्सक,समाज सुधारक,कृषकसंगीतज्ञभविष्यवक्तासाहित्यकारकविलेखकपीठाधीशभागवत् व्यासप्रवचनकर्तासम्पादकप्रकाशकअभिनेतादिग्दर्शकप्रवर्तकनेतामहामात्यसैनिक एवं अधिकारी आदि सभी वित्त की स्वर्णाभामयी रश्मियों की कांति के समक्ष नतमस्तक होते हैं  सभी समृद्धिशाली होने के लिए प्रयासरत रहते हैं  जिन्हें विपुल वित्त उपलब्ध भी हेवे भी अधिक वित्तार्जन के लिए निरंतर विस्तारप्रसार और विकास के लिए परिश्रमसाध्य प्रयास करने में किंचित शिथिलता अथवा निर्बलता का अनुभव नहीं करते।

    वित्तार्जन हेतु साधना सभी करते हैंइसलिए लक्ष्मी पूजन भी सभी की प्राथमिकताआवश्यकता और अनिवार्यता है 

    'वित्त विचारनामांकित इस कृति में हमने धनार्जनधनसंचय और समय की सत्ता से सम्बन्धित विभिन्न पक्षों को तथा संदर्भित ग्रहयोगों और विंशोत्तरी दशांतर्दशा आदि को चार पृथक्-पृथक् अध्यायों में विभाजित एवं व्याख्यायित किया है तथा उससे सम्बन्धित शास्त्रानुमोदितवेदविहितपुराणोक्त और ज्योतिष के शास्त्रीय ग्रंथों में सन्निहित सूत्रों को पाठकोंजिज्ञासु छात्रों और अन्यान्य ज्योतिषप्रेमियों के कल्याणार्थ प्रस्तुत किया गया है 

    लक्ष्मी के स्थायी आवास और आगमन हेतु समस्त मानव जाति प्रयत्नशील है तथा लक्ष्मी अर्थात् वित्त की विपुलता हेतु उचित-अनुचितनीति-अनीतिपाप और पुण्य की अवहेलनाउपेक्षा करने में भी कदापित किंचित संकोच नहीं करते  वित्त का साम्राज्य कितना भी विस्तृत  विकसित क्यों  होकदाचित स्थायी नहीं होता  वित्त के साम्राज्य को स्थायित्व प्रदान करने का मात्र एक ही पथ है और वह है पुण्य का अर्जन  हमें यह स्वीकार करने में किंचित भी संकोच नहीं होता है कि अखण्डित पुण्य की अमृतधारा के सिंचन एवं पापमुक्त पवित्र आचरण के सिंचन से ही वित्त के साम्राज्य को स्थायित्व तो प्राप्त होता ही हैसाथ ही साथ उसका निरन्तर विस्तार  विकास होता रहता है  लक्ष्मी के जो उपासक इस रहस्य से परिचित हैंउनके जीवन में यशकीर्तिवैभवसफलतालोकप्रियताधन की विपुलता तथा वित्त की प्रचुरतासुख एवं विलासिता के विस्तार आदि का अभाव कदापि नहीं उत्पन् होता है  'सिन्धुसुतासुधाकर सहोदरा लक्ष्मीशीर्षाकित प्रथम अध्याय में लक्ष्मी जी के स्वरूप की व्यापक विवेचना प्रस्तुत की गयी है 

    वित्त महिमा की अनभिज्ञता ने हमें अन्यान्य अवसरों पर लहूलुहान किया है  अज्ञानतावश जीवन में वित्त के महत्त्व को हमने कदापि प्रमुखता नहीं दीपरन्तु जब जीवन के अस्तित्व के समक्ष प्रश्नचिह्न लगातभी कोहरे का आवरणहमारे मन-मस्तिष्क और हृदय से हटा और उसी काल आभास हुआ कि वित्तोपार्जन के अभाव में जीवन स्थगित हो जाता हैगति अवरुद्ध हो जाती है तथा समग्र चिन्तन एवं योजनाएँ कदाचित् विरूपित हो उठती हैं  जीवन के प्रारम्भिक काल मेंहम बिलकुल अकेले प्रयाग में रहते और इंजीनियरिंग की शिक्षा प्राप्त करने के उपरान्तपाँच रुपये दैनिक वेतन पर त्रिवेणी स्ट्रक्चरल लिमिटेड संस्थानैनीइलाहाबाद में कार्य करने के लिए विवश थे  प्रातःकाल सात बजे साइकिल से बाइस किलोमीटर जाते और सायंकाल सात बजे के पश्चात् अपने निवास पर लौटते। जनवरी की पहली तारीख को वेतन प्राप्त हुआ। आवश्यक वस्तुओं का क्रय करने के उद्देश्य से हम बाजार गये  वहीं हमारी जेब कट गई। कई व्यक्तियों से ऋण माँगापरन्तु निराशा ही हाथ लगी  एक सज्जन ने हमारी कठिनाई देखते हुए पचास पैसेहमारे हाथ पर रख दियेजैसे हम कोई भिक्षुक हों  उन पचास पैसों से हमनेआलू नमक और मिट्टी का तेल क्रय किया  दिन में एक बार आलू उबाल करहम रख लेते थे तथा जब भी सुधाक्षुब्ध करतीवही आलू और नमक ग्रहण करके सुधा शान्त करने का प्रयास करते  लगभग दस दिन तक हमने आलू-नमक का ही आहार ग्रहण किया  ऋण मिला नहीं  हाँबार-बार अपमानित अवश्य होना पड़ा  हमारे आरम्भिक जीवन में अतीव अर्थाभाव के कारण दुर्दमनीय दारुण दुःखों और दीनतादुर्दशादया और दुर्भाग्य की व्यथा की कथा तो विषाद और अवसाद को ही जन्म देगी  अतइस दुःखद वृत्तान्त को यहीं स्थगित करके इसके द्वारा प्राप्त वित्त के महत्त्व को रेखांकित करने वाले अनुभवों और अनुभूतियों का ही उल्लेख करना उपयुक्त प्रतीत होता है।

    वित्त का अभाव एक 'अभिशाप के समान है  समस्त ज्ञानविज्ञानअभिज्ञानप्रतिभायोग्यताविद्वत्ताअनुसन्धानशिक्षा का प्रसारविस्तार आदि वित्त के आधीन हैं  इस वसुधा परवित्तागमन की अनिवार्यता से सभी परिचित हैं  विपन्न व्यक्ति से लेकर विपुल समृद्धिवान व्यक्ति भी वित्तार्जन के लिए प्रयासरत है  कुछ व्यक्ति सत्यनिष्ठा के साथतो कुछ अवांछित मार्ग द्वारा वित्तप्राप्ति के लिए प्रयासरत हैं  हमारे संज्ञान में वित्त विचार जैसे सर्वाधिक महत्वपूर्ण विषय पर एक भी प्रामाणिक कृति उपलब्ध नहीं है जो वित्त संबंधी समस्त पक्षों पर आधारित हो  एक ऐसी कृति की अनिवार्यता नेजिसमें जन्मांग में विद्यमान विभिन्न ग्रहयोगों के आधार पर व्यक्तिविशेष के वित्तीय स्तर और स्थिति की परिसीमा का स्पष्ट संकेत सहित सशक्त संज्ञान प्राप्त हो सके तथा वित्तपथ के आरोहअवरोहअवनतिउन्नतिस्थिरता अथवा अस्थिरता के सम्यक् आधार का प्रतिपादन हो सकेइसके निमित्त हमने शास्त्रानुकूलवेदविहित ज्योतिष शास्त्र के ग्रन्यों में गर्भित सूत्रों का सतत सतर्कसघनसांगोपांग अध्ययन करकेउसे विशुद्ध प्रामाणिक प्रारूप प्रदान करने के उद्देश्य से 'वित्त विचारके लेखन का संकल्प किया  विपुल वित्तार्जन संबंधी संज्ञान के साथ वित्तसंचय में निरन्तर वृद्धि भी अनिवार्य है  वित्त के मार्ग में अनेक अवरोध और अवनति के शमन सम्बन्धी परिहार के परिज्ञान के अभाव मेंवित्तविहीन संतप्त जीवन को सुनहरेसुगन्धितसमृद्धिशाली मधुमास में रूपान्तरित कर पाना संभव नहीं था  इसी विचार नेकालान्तर में हमें विवश किया 'वित्त विचारकी संरचना हेतु जिसमें वित्तार्जनवित्त संचय की विपुलता के विविध विधान समायोजित  सन्निहित हों ताकि प्रबुद्ध पाठक एवं श्रद्धालु आराधक वित्तकृत ऐश्वर्य की विशिष्ट अनुभूति कर सकें।

    विराट सत्य का साक्षात्कार करकेअन्यान्य सिद्धियों को प्राप्त करने के उपरान्तभारतीय ऋषि-महर्षियों नेजो विलक्षण लोकोपकारी विद्याएँअखिल विश्व को प्रदान की हैंउनमें से ज्योतिष विज्ञान सर्वोपरि है  नीले अन्तरिक्ष में व्याप्त अपरिमेय ग्रह-नक्षत्र तथा शस्य-श्यामला वसुधा परजिजीविषा के विजयध्वज को लेकरजन्म और निधन कै मध्य भ्रमण करताप्रकृति की मूर्धन्य रचना मानवग्रहों से संदर्भित विज्ञान के अन्तरंग सम्बन्धों पर पड़े रहस्य के इन्द्रधनुषी आवरण को हटाने के लिएमनुष्य का शाश्वत अन्वेषी हृदय, 'अनादिकाल से उत्सुक और व्याकुल रहा है  जिज्ञासा के कारण उत्पन्नइस प्रक्रिया मेंअन्यान्य ज्योतिषीय सूत्रोंयोगों की रचनादृष्टि अथवा युति के फलस्वरूप स्तम्भित कर देने वाले शोधपरक परिणाम प्राप्त होते रहेजिनके वैज्ञानिक संस्थापनसंश्लेषणसम्पादनविश्लेषण तथा प्रतिपादन से भारतीय ज्योतिष विद्या को सबल आधार और साकार स्वरूप प्राप्त हुआ।

    भूमिका

    लक्ष्मी के अभाव में पाण्डित्य गुण तथा शील युक्त व्यक्ति भी प्रभावरहित एवं आभाविहीन हो जाते हैं  लक्ष्मी की कृपा होने पर ही व्यक्तियों में रूपशील और गुण विद्यमान होते हैं  जिनसे लक्ष्मी प्रसन्न होती हैंवे समस्त पापों से मुक्त होकर राजा द्वारा एवं समाज में पूजनीय और प्रशंसनीय होते हैं  भगवती लक्ष्मी की अनुकम्पा के प्रसाद से ही सौन्दर्यशिक्षा तथा कुल की गरिमा संपुष्ट होती है तथा गुणहीनशीलविहीन व्यक्तिगुणवान तथा शीलवान समझै जाते हैं  लक्ष्मी के स्नेहाशीष से ही चतुष्टय पुरुषार्थ अर्थात् धर्मअर्थकाम एवं मोक्षउपलब्ध होते हैं  भगवती लक्ष्मी के प्रसादामृत द्वारा पूजायज्ञतीर्थव्रत आदि धार्मिक अनुष्ठान प्रतिपादित होते हैं तथा अभिलाषाओं की समग्रता का सम्पूर्ण स्वरूप साकार होता है  धार्मिक आचरण राव भक्तिभावना का अनुसरण करने वाले भक्तों कोमाता भगवतीजीवनपर्यन्त सुखसमृद्धिसम्पन्नतासौन्दर्य तथा सदाचरण से संपुष्ट करती हैं और जीवन के अनन्तर मोक्ष गति प्रदान करने हेतु स्नेहाशीष रूपी वरदान से अभिसिंचित करती हैं 

    यह गौरव एवं श्रेय भारतवर्ष को ही प्राप्त है कि ज्योतिष विज्ञान के प्रांजल प्रवाह को वैज्ञानिक धरातल प्रदान करने वाले ऋषि-महर्षियों ने इस पावन धरती पर ही जन्म लिया और सूर्य ऐसे ग्रहों की सिद्धि के तपोबल से प्राप्त दिव्यदृष्टि द्वारा ज्योतिष शास्त्र के सघन संज्ञान से वैज्ञानिक सूत्रों की संरचना की  ज्योतिष शास्त्र के माध्यम से भारत ने ही मानवता के उत्थान हैतु यह अभिनव अभिज्ञानविश्व के जन-जन तक पहुँचाने का पुण्य कार्य सम्पन्न किया। विचारणीय तथ्य यह है कि भारत की श्रेष्ठता की व्याख्या करना उपयुक्त नहीं प्रतीत होता। भारत की धरती मेंस्वयं को श्रेष्ठ अथवा श्रेष्ठतम सिद्ध करने का गुण विद्यमान डी नहीं है वरन् भारत की भूमि ऋषियोंमहर्षियोंमुनियोंमनीषियों और सन्तों की पुण्य भूमि हैं  यह पवित्र धरती समर्पित हैलदी हुई नहीं  यह धरती त्राण करने वाली हैशासन करने वाली नहीं। भारतीयताज्योतिष विज्ञान के समग्र चिन्तन एवं 'आस्था को परिलक्षित एवं प्रारूपित करती है जिसने देशीय सीमा तथा परिधि से पृथक् होकरमानव के लिए कल्याणकारी व्यवस्थाएँ एवं जीवन-दर्शन प्रस्तुत कियाजिनमें ज्योतिष विज्ञान प्रमुख है  भारत का सर्ववाद ही इसकीविश्वजननी होने की संसिद्धि करता है  भारतवर्ष काभविष्यदर्शन से सम्बन्धित ज्ञान-विज्ञानसमाज के सुखमानव के कल्याण एवं वैचारिक व्यवस्थाओं के लिए अनिवार्य था।

    आवश्यकता की पूर्ति के उपरान्त सुख-साधन की व्यवस्थाव्यक्ति का सामीप्य एवं व्यवहार निरन्तर विस्तृत होता हुआ भययुक्त भ्रमपराधीनता एवं निर्भरता पर आश्रित होकर अंततदुःख के प्रादुर्भाव का प्रतीक बनता जाता हैजिससे मुक्ति प्राप्त करने मेंज्योतिष शास्त्र से सम्बद्ध सिद्धान्त और समाधान सर्वाधिक उपयोगी एवं महत्त्वपूर्ण सिद्ध होते रहे हैं।

    स्वतंत्रता एवं सुरक्षा के उद्देश्य से न्याय से सम्बद्ध विधिवेत्ताओं ने जितने विधि-विधान प्रारूपित किये हैंउनसे आबद्ध होकर भी सुख-शान्ति का मार्ग प्रशस्त क्यों नहीं हो पाताइसका उत्तरजन्मांग में संस्थित कूर ग्रहयोगों की संरचना है  ऐसा ही मोहक व्यतिक्रम विज्ञान के क्षेत्र में भी दृष्टिगत होता है और यही तो दुखान्त भ्रम के सुखद होने की करुण कथा है जिसके गर्भ में अन्तर्निविष्ट रहस्य से हम पूर्णतअनभिज्ञ और अब तक अपरिचित हैं  अतीत को परिवर्तित किया जाना संभव नहींपरन्तु वर्तमान एवं भविष्य को उदार दृष्टि से विश्लेषित करके उसे भयमुक्त और दोषमुक्त करने का प्रयास अवश्य संभव है  संभवतइस प्रयास में प्राप्त होने वाली सफलतासुखद आभास का सूत्रपात करने में समर्थ और सक्षम है  भारत की सुप्त चेतना को जागृत करके सामान्य स्तर पर सम्पादित होने वाली अनेक विसंगतियोंविकृतियों,विरूपताओंविपदाओं तथा विकारात्मक विचारों के कारण व्याप्त अंधकार का निरस्तीकरण संभव है जिसके लिए बुद्धिजीवियों को अपने पक्ष से प्रयास करने में किंचित् भी संकोच अथवा प्रमाद कदापि नहीं करना चाहिए  इसका विश्वासप्रद आध्यात्मिक ज्ञानआवश्यकताओं के अनर्गल विस्तार एवं भय की संक्रामक व्याधि को प्रचुर अंश तक सीमितस्तम्भित अथवा सुनियंत्रित कर सकता है  वस्तुतयह परिज्ञान एक उपयुक्त दिशा पर प्रशस्त होने की दृष्टि का आधार स्तम्भ है जो व्यक्ति की सांसारिक स्थितियों तथा उसके अन्तःकरण में सशक्त सामंजस्य के सम्यक् सन्तुलित समीकरण की स्थापना को सहज स्वरूप में समुष्ट करता है  ज्योतिष विज्ञान का आधारभूत सत्यइसी सिद्धान्त पर आश्रित है कि भविष्य के प्रति पूर्णतआश्वस्त होने पर व्यक्ति निश्चिन्त हो जाता है तथा अनेक संभावित विकृतियों तथा विपदाओं से विचलित नहीं होता  अपने जीवन के अन्धकार के अन्त का ज्ञान होतौ आश्रय का आधार प्राप्त होता हैजो मिथ्या तथा भययुक्त भ्रम से मुक्त करता है  हमारी अटल आस्थाइस सत्य पर आश्रित है कि भविष्य-दर्शन काज्योतिष के अतिरिक्त कोई अन्य विकल्प नहीं है  अतज्योतिष शास्त्र का परिज्ञान और प्रामाणिकता हीसदियों से चली  रही पराधीनता से हमें मुक्ति प्रदान करने में समर्थ है  इस निमित्त ज्योतिष के सतही अध्ययन के स्थान पर गहन अनुसंधान अपेक्षित है जिसके लिए भारतसदा की भाँति आज भी समर्पित है  अन्य देशों की भाँति भारत अपनी श्रेष्ठतामहानता अथवा सकारात्मकता की व्याख्या नहीं करताबल्कि भारत की धरती में सन्निहित ज्ञान को उपजाने का उत्तरोत्तर प्रयास करता है और मानवता के उत्थान हेतु एक अभिनव प्रभात की संरचना करने में संलग्न है। वित्त वृद्धि का आधार पूर्वजों द्वारा अर्जित एवं संचितअथवा स्वबाहुबल द्वारा अर्जित धन होता है  जन्मांग में यदि लग्नेश निर्बल हैत्रिक भावस्थ है अथवा पापाक्रान्त है परन्तु पंचम एवं नवम भाव प्रबल हैतो जातकनिर्धन परिवार में जन्म लेने के पश्चात् भी स्वबाहुबल द्वारा प्रचुर धनार्जन करके सुख और समृद्धि से परिपूरित होता है  इसके विपरीत यदि लग्नाधिपति और दशमाधिपति शुभ स्थानों में संस्थित होभाग्यभाव के साथ-साथ धनभाव और लाभभाव भी सबल और सुव्यवस्थित होतो जातक अपार धनार्जन और धनसंचय करके धनवान व्यक्ति के रूप में प्रतिष्ठित होता है।

    इन ग्रहयोगों के साथ-साथपंचम भाव का निरीक्षण भी अनिवार्य है  पंचम भावपूर्व पुण्य से सम्बन्धित है  यदि पंचम भाव पापाक्रान्त होनिर्बल हो अथवा पंचमाधिपति त्रिक भावस्थ होअस्त अथवा नीच राशिगत हो या पाप ग्रह संयुक्त हो तथा पंचम भाव पर अशुभ तथा त्रिक भावाधिपति दृष्टिनिक्षेप कर रहा होतो जातक पूर्व पुण्य के अभाव मेंकदाचित् धनवान बनने के अनेक योगों के उपरान्त भीसमृद्धि के शिखर तक नहीं पहुँच सकता  अतपूर्व पुण्य का सबल धरातल जब वर्तमान जन्म के उत्तम भाग्य से सुन्दर समन्वय करे तथा धन और लाभ भाव एवं उनके अधिपति तथा लग्नेशजन्मता में अनुकूल और समृद्धि पथ पर स्थापित होने से संदर्भित ग्रहयोगोंराजयोगोंउत्तम योगों की संरचना कर रहे होंतभी जातक समृद्धि का कीर्तिमान निर्मित करने में सफलता प्राप्त करता है  वित्त वृद्धि के अध्ययन हेतु सशक्त शोध सिद्धांत समृद्धिसम्पन्नतासम्पदासम्पत्ति के साथ-साथ वित्त वृद्धि के अन्यान्य शास्त्रानुमोदितज्योतिष के शास्त्रीय ग्रन्यों मैं वर्णितग्रहयोगों का उल्लेख हमने अपनी नवीनतम कृति योग शृंखलामें किया हैजो वित्त वृद्धि से संबंधित सूत्रों के अध्ययन में प्रबल पथ प्रदर्शक सिद्ध होगी।

    लग्नपंचम एवं नवम भाव परस्पर त्रिकोण भाव हैं  जिस विधान और संज्ञान से इन भावों का अध्ययन अपेक्षित हैउसी विधि के अनन्तरधन भाव और लाभ भाव का अध्ययन अन्वेषण अपेक्षित है। द्वितीय भाव अर्थात् धन भाव से त्रिकोण भाव क्रमशषष्ठ एवं दशम भाव होते हैं। उल्लेखनीय है कि किसी भाव विशेष से पंचम अथवा नवम भाव के स्वामियों के मध्यसदा ही नैसर्गिक मित्रता होती है  अतद्वितीयषष्ठ एवं दशम भाव के अधिपति जो परस्पर मित्र होंगेके मध्य सम्बन्धों की संरचना तथा उनके मध्य निर्मित होने वाले ग्रहयोगों द्वारा भीवित्त वृद्धि के आधारभूत सत्य की संसिद्धि होती है।

    इसी क्रम में लाभ भाव से त्रिकोण भावक्रमशतृतीय और सप्तम होते हैं  अतएकादशतृतीय एवं सप्तम भावों के अधिपतियों के मध्य निर्मित होने वाले ग्रहयोगों और सम्बन्धों की सबलता अथवा निर्बलता पर सम्यक् रूप से विचार करना अपेक्षित है  यदि सम्बन्धित भावों स्वामियों के मध्य विनिमय-परिवर्तन तथा दृष्टि अथवा युति सम्बन्ध होता है तो उसी के अनुरूप जातक की आर्थिक प्रगति होती है।

    उपरोक्त अध्ययन एक शंका उत्पन्न करता है  हमार उपरोक्त कथन के अनुसारलग्न पंचमनवमद्वितीयतृतीयसप्तमषष्ठ एवं दशम भाव से समृद्धि और 'आर्थिक सम्पत्रताश्रेष्ठता आदि विचारणीय हैं  पुनउल्लेखनीय है कि अन्यान्य शास्त्रों मैंधन और लाभ के अतिरिक्तनवम भाव पर ही विशेष महत्त्व दिया गया है  पंचम भाव पर भी विचार करने का परामर्शकतिपय शास्त्रीय ग्रन्यों में विवेचित है परन्तु तृतीयसप्तमषष्ठ और दशम मात्र का उल्लेख कदाचित्धनोपार्जन के संदर्भ मेंकहीं नहीं प्राप्त होता है  अनेक धनवान व्यक्तियों के जन्मांगों का अर्थ सम्बन्धी विश्लेषण करते समय हमने अनुभव किया कि क्त-सम्बन्धी व्यवस्था परलग्नद्वितीय और एकादश भाव के आधार पर ही विचार करना उपयुक्त है परन्तु लग्नद्वितीय तथा एकादश भाव से सन्दर्भित पूर्व पुण्य तथा भाग्यवान होने के महत्त्व की किंचित् भी उपेक्षा नहीं की जानी चाहिए  इसीलिए लग्न से त्रिकोण भावपंचम और नवमलाभ भाव से त्रिकोण भावतृतीय एवं सप्तम तथा धन भाव से त्रिकोण भाव षष्ठ एवं दशम पर विचार करने से आर्थिक प्रचुरतास्थिरता और प्रगति का ज्ञान किया जाना तर्कसंगत है  यहीं एक प्रश्न अथवा शंका पुनउपयुक्त प्रतीत होती है कि द्वादश भावों में नौ भाव धनार्जन तथा धनसंचय से सम्बन्धित हैं  प्रत्येक जन्मांग में इन नौ भावों में ग्रहों की स्थिति असंदिग्ध है इसलिए प्रत्येक व्यक्ति के धनवान होने में भी कोई सन्देह नहीं होना चाहिए 

    इस तर्कसंगत प्रबल शंका का समाधान अनिवार्य है जिसका तर्कयुक्त परिज्ञान और समाधान यहाँ प्रस्तुत है 

    लग्नलाभ भाव और धन भाव का अध्ययन पृथक्-पृथक् रूप में करना चाहिए  लग्न का अध्ययन करते -समय पंचम एवं नवम भाव विचारणीय है  लग्नेश का पंचमेश या नवमेश अथवा दोनों त्रिकोणों से किसी भी प्रकार के सम्बन्ध पर विचार करना चाहिए  इसी प्रकार से धन भाव का अध्ययन करते समयधन भाव से त्रिकोण भावषष्ठ एवं दशम भाव और उनके भावेशों पर विचार करना उपयुक्त है  लाभ भाव का अध्ययन तभी संपुष्ट होता है जब लाभ से त्रिकोण भावतृतीय एवं सप्तम भाव पर भी विचार करें  भिन्न-भिन्न भावों को पृथक्-पृथक् त्रिकोण राशियों तथा भावेशों के साथ ही अध्ययन करना चाहिए  यदि इन भावों अथवा भावेशों को उनकी त्रिकोण स्थिति के अनुसारअध्ययन  करकेउन्हें परस्पर मिश्रित करके अध्ययन करेंगेतो सदा ही मिथ्या एवं त्रुटिपूर्ण निष्कर्ष प्राप्त होगा  यदि लाभ भाव का स्वामी षष्ठ भाव में संस्थित होतो अशुभ फल प्रदान करेगापरन्तु धन भाव का स्वामी षष्ठ भाव के साथ सम्बन्ध स्थापित करने पर अनुकूल फल उत्पन्न करने वाला होगा  इसी तरह लाभ भाव का स्वामी सप्तम भाव में स्थित होया सप्तमेशलाभ भाव में संस्थित होतो शुभ फल देगापरन्तु धन भाव के साथ यदि सप्तमेश का सम्बन्ध स्थापित हो रहा होतो 'अशुभ फल ही प्राप्त होगा  इसी विधान के अनुसार यदि पंचमेशषष्ठ भावगत होया षष्ठेश पंचम अथवा नवम भावगत होतो अशुभ होगापरन्तु पंचमेश यदि लग्न अथवा त्रिकोण में स्थित होतो शुभ फल प्रदान करने वाला होगा  इस तरह लग्नद्वितीय तथा एकादश भाव का सम्यक् अध्ययनअर्थार्जन और अर्थसंचय अथवा अर्थोद्गम की वास्तविक स्थिति से परिचित कराता है।

    लग्नद्वितीय एवं एकादश भाव के मध्य परस्पर सम्बन्ध भी अत्यन्त महत्वपूर्ण है  यदि लाभेश और धनेश के मध्य किसी प्रकार का सम्बन्ध स्थापित हो रहा होतो आर्थिक स्थिति में विपुलता और सुदृढ़ता प्रारूपित होती है। यदि लाभेश और लग्नेश अथवा लग्नेश और धनेश के मध्य किसी प्रकार का सम्बन्ध निर्मित हो रहा होतो भी अर्थार्जन में वृद्धि होती है  यदि लग्नेशधनेश तथा लाभेश स्वभावगत होंतो उनके प्रभाव में अप्रत्याशित वृद्धि होती है  यदि स्वभाव स्वराशि के साथ-साथस्वनक्षत्र तथा स्वनवांश अथवा उच्च नवांशगत होंतो आर्थिक प्रगति में अत्यधिक वृद्धि होती है  यदि लग्नेशधनेश और लाभेश में परस्पर युतिदृष्टि अथवा राशि परिवर्तन का सम्बन्ध निर्मित हो रहा हो तथा स्वभाव से त्रिकोण भाव अथवा भावेशों के साथ भी सम्बन्ध निर्मित हो रहा हो तो धनाढ्यता में 'अधिक अभिवृद्धि होती है।

    ग्रह की व्यवस्था इस तरह आर्थिक प्रगति को व्यवस्थित करती है। उदाहरण के लिएयदि भाग्येशलग्न या पंचम भावगत हो अथवा इन भावों के अधिपति परस्पर विनिमय-पग्विर्तन योग निर्मित कर रहे हों अथवा भाग्येश और लग्नेशभाग्यभवन अथवा लग्न में 'अथवा पंचम में संयुक्त होंतो अर्थार्जन से सम्बन्धित श्रेष्ठ फल प्रदान करते हैंपरन्तु लाभ भाव और भाग्य भाव के मध्य सम्बन्ध शुभ फल नहीं प्रदान करता है।

    प्राययह त्रुटिहम कर बैठते हैं कि जब भी भाग्येश और लाभेश के मध्य सम्बन्धों की संरचना देखते हैंतो आर्थिक सुदृढ़ता एवं अर्थोपार्जन में स्थिरता तथा प्रचुरता की पुष्टि करते हैं  अनेक जन्मांगों में लाभेश और धनेश के मध्य सम्बन्ध के उपरान्त भी जातक की आर्थिक स्थिति चिन्तनीय दृष्टिगत होती है।

    यदि धनेश और भाग्येश के मध्य अनुकूल सम्बन्ध स्थापित हो रहे होंतो भी आर्थिक संपुष्टि के प्रति संदेह समाप्त नहीं होताक्योंकि धन भाव से भाग्य भावअष्टम होता है और भाग्य भाव से धन भाव षष्ठ होता है।